Declension table of ?bhūmimitra

Deva

MasculineSingularDualPlural
Nominativebhūmimitraḥ bhūmimitrau bhūmimitrāḥ
Vocativebhūmimitra bhūmimitrau bhūmimitrāḥ
Accusativebhūmimitram bhūmimitrau bhūmimitrān
Instrumentalbhūmimitreṇa bhūmimitrābhyām bhūmimitraiḥ bhūmimitrebhiḥ
Dativebhūmimitrāya bhūmimitrābhyām bhūmimitrebhyaḥ
Ablativebhūmimitrāt bhūmimitrābhyām bhūmimitrebhyaḥ
Genitivebhūmimitrasya bhūmimitrayoḥ bhūmimitrāṇām
Locativebhūmimitre bhūmimitrayoḥ bhūmimitreṣu

Compound bhūmimitra -

Adverb -bhūmimitram -bhūmimitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria