Declension table of ?bhūmimaya

Deva

NeuterSingularDualPlural
Nominativebhūmimayam bhūmimaye bhūmimayāni
Vocativebhūmimaya bhūmimaye bhūmimayāni
Accusativebhūmimayam bhūmimaye bhūmimayāni
Instrumentalbhūmimayena bhūmimayābhyām bhūmimayaiḥ
Dativebhūmimayāya bhūmimayābhyām bhūmimayebhyaḥ
Ablativebhūmimayāt bhūmimayābhyām bhūmimayebhyaḥ
Genitivebhūmimayasya bhūmimayayoḥ bhūmimayānām
Locativebhūmimaye bhūmimayayoḥ bhūmimayeṣu

Compound bhūmimaya -

Adverb -bhūmimayam -bhūmimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria