Declension table of ?bhūmimaya

Deva

MasculineSingularDualPlural
Nominativebhūmimayaḥ bhūmimayau bhūmimayāḥ
Vocativebhūmimaya bhūmimayau bhūmimayāḥ
Accusativebhūmimayam bhūmimayau bhūmimayān
Instrumentalbhūmimayena bhūmimayābhyām bhūmimayaiḥ bhūmimayebhiḥ
Dativebhūmimayāya bhūmimayābhyām bhūmimayebhyaḥ
Ablativebhūmimayāt bhūmimayābhyām bhūmimayebhyaḥ
Genitivebhūmimayasya bhūmimayayoḥ bhūmimayānām
Locativebhūmimaye bhūmimayayoḥ bhūmimayeṣu

Compound bhūmimaya -

Adverb -bhūmimayam -bhūmimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria