Declension table of bhūmimat

Deva

NeuterSingularDualPlural
Nominativebhūmimat bhūmimatī bhūmimanti bhūmimati
Vocativebhūmimat bhūmimatī bhūmimanti bhūmimati
Accusativebhūmimatam bhūmimatī bhūmimanti bhūmimati
Instrumentalbhūmimatā bhūmimadbhyām bhūmimadbhiḥ
Dativebhūmimate bhūmimadbhyām bhūmimadbhyaḥ
Ablativebhūmimataḥ bhūmimadbhyām bhūmimadbhyaḥ
Genitivebhūmimataḥ bhūmimatoḥ bhūmimatām
Locativebhūmimati bhūmimatoḥ bhūmimatsu

Adverb -bhūmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria