Declension table of ?bhūmimaṇḍapabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhūmimaṇḍapabhūṣaṇā bhūmimaṇḍapabhūṣaṇe bhūmimaṇḍapabhūṣaṇāḥ
Vocativebhūmimaṇḍapabhūṣaṇe bhūmimaṇḍapabhūṣaṇe bhūmimaṇḍapabhūṣaṇāḥ
Accusativebhūmimaṇḍapabhūṣaṇām bhūmimaṇḍapabhūṣaṇe bhūmimaṇḍapabhūṣaṇāḥ
Instrumentalbhūmimaṇḍapabhūṣaṇayā bhūmimaṇḍapabhūṣaṇābhyām bhūmimaṇḍapabhūṣaṇābhiḥ
Dativebhūmimaṇḍapabhūṣaṇāyai bhūmimaṇḍapabhūṣaṇābhyām bhūmimaṇḍapabhūṣaṇābhyaḥ
Ablativebhūmimaṇḍapabhūṣaṇāyāḥ bhūmimaṇḍapabhūṣaṇābhyām bhūmimaṇḍapabhūṣaṇābhyaḥ
Genitivebhūmimaṇḍapabhūṣaṇāyāḥ bhūmimaṇḍapabhūṣaṇayoḥ bhūmimaṇḍapabhūṣaṇānām
Locativebhūmimaṇḍapabhūṣaṇāyām bhūmimaṇḍapabhūṣaṇayoḥ bhūmimaṇḍapabhūṣaṇāsu

Adverb -bhūmimaṇḍapabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria