Declension table of ?bhūmimaṇḍā

Deva

FeminineSingularDualPlural
Nominativebhūmimaṇḍā bhūmimaṇḍe bhūmimaṇḍāḥ
Vocativebhūmimaṇḍe bhūmimaṇḍe bhūmimaṇḍāḥ
Accusativebhūmimaṇḍām bhūmimaṇḍe bhūmimaṇḍāḥ
Instrumentalbhūmimaṇḍayā bhūmimaṇḍābhyām bhūmimaṇḍābhiḥ
Dativebhūmimaṇḍāyai bhūmimaṇḍābhyām bhūmimaṇḍābhyaḥ
Ablativebhūmimaṇḍāyāḥ bhūmimaṇḍābhyām bhūmimaṇḍābhyaḥ
Genitivebhūmimaṇḍāyāḥ bhūmimaṇḍayoḥ bhūmimaṇḍānām
Locativebhūmimaṇḍāyām bhūmimaṇḍayoḥ bhūmimaṇḍāsu

Adverb -bhūmimaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria