Declension table of bhūmimaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūmimaṇḍaḥ | bhūmimaṇḍau | bhūmimaṇḍāḥ |
Vocative | bhūmimaṇḍa | bhūmimaṇḍau | bhūmimaṇḍāḥ |
Accusative | bhūmimaṇḍam | bhūmimaṇḍau | bhūmimaṇḍān |
Instrumental | bhūmimaṇḍena | bhūmimaṇḍābhyām | bhūmimaṇḍaiḥ |
Dative | bhūmimaṇḍāya | bhūmimaṇḍābhyām | bhūmimaṇḍebhyaḥ |
Ablative | bhūmimaṇḍāt | bhūmimaṇḍābhyām | bhūmimaṇḍebhyaḥ |
Genitive | bhūmimaṇḍasya | bhūmimaṇḍayoḥ | bhūmimaṇḍānām |
Locative | bhūmimaṇḍe | bhūmimaṇḍayoḥ | bhūmimaṇḍeṣu |