Declension table of bhūmimaṇḍa

Deva

MasculineSingularDualPlural
Nominativebhūmimaṇḍaḥ bhūmimaṇḍau bhūmimaṇḍāḥ
Vocativebhūmimaṇḍa bhūmimaṇḍau bhūmimaṇḍāḥ
Accusativebhūmimaṇḍam bhūmimaṇḍau bhūmimaṇḍān
Instrumentalbhūmimaṇḍena bhūmimaṇḍābhyām bhūmimaṇḍaiḥ
Dativebhūmimaṇḍāya bhūmimaṇḍābhyām bhūmimaṇḍebhyaḥ
Ablativebhūmimaṇḍāt bhūmimaṇḍābhyām bhūmimaṇḍebhyaḥ
Genitivebhūmimaṇḍasya bhūmimaṇḍayoḥ bhūmimaṇḍānām
Locativebhūmimaṇḍe bhūmimaṇḍayoḥ bhūmimaṇḍeṣu

Compound bhūmimaṇḍa -

Adverb -bhūmimaṇḍam -bhūmimaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria