Declension table of bhūmilābhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūmilābhaḥ | bhūmilābhau | bhūmilābhāḥ |
Vocative | bhūmilābha | bhūmilābhau | bhūmilābhāḥ |
Accusative | bhūmilābham | bhūmilābhau | bhūmilābhān |
Instrumental | bhūmilābhena | bhūmilābhābhyām | bhūmilābhaiḥ |
Dative | bhūmilābhāya | bhūmilābhābhyām | bhūmilābhebhyaḥ |
Ablative | bhūmilābhāt | bhūmilābhābhyām | bhūmilābhebhyaḥ |
Genitive | bhūmilābhasya | bhūmilābhayoḥ | bhūmilābhānām |
Locative | bhūmilābhe | bhūmilābhayoḥ | bhūmilābheṣu |