Declension table of bhūmilābha

Deva

MasculineSingularDualPlural
Nominativebhūmilābhaḥ bhūmilābhau bhūmilābhāḥ
Vocativebhūmilābha bhūmilābhau bhūmilābhāḥ
Accusativebhūmilābham bhūmilābhau bhūmilābhān
Instrumentalbhūmilābhena bhūmilābhābhyām bhūmilābhaiḥ
Dativebhūmilābhāya bhūmilābhābhyām bhūmilābhebhyaḥ
Ablativebhūmilābhāt bhūmilābhābhyām bhūmilābhebhyaḥ
Genitivebhūmilābhasya bhūmilābhayoḥ bhūmilābhānām
Locativebhūmilābhe bhūmilābhayoḥ bhūmilābheṣu

Compound bhūmilābha -

Adverb -bhūmilābham -bhūmilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria