Declension table of ?bhūmikharjūrī

Deva

FeminineSingularDualPlural
Nominativebhūmikharjūrī bhūmikharjūryau bhūmikharjūryaḥ
Vocativebhūmikharjūri bhūmikharjūryau bhūmikharjūryaḥ
Accusativebhūmikharjūrīm bhūmikharjūryau bhūmikharjūrīḥ
Instrumentalbhūmikharjūryā bhūmikharjūrībhyām bhūmikharjūrībhiḥ
Dativebhūmikharjūryai bhūmikharjūrībhyām bhūmikharjūrībhyaḥ
Ablativebhūmikharjūryāḥ bhūmikharjūrībhyām bhūmikharjūrībhyaḥ
Genitivebhūmikharjūryāḥ bhūmikharjūryoḥ bhūmikharjūrīṇām
Locativebhūmikharjūryām bhūmikharjūryoḥ bhūmikharjūrīṣu

Compound bhūmikharjūri - bhūmikharjūrī -

Adverb -bhūmikharjūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria