Declension table of ?bhūmikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativebhūmikhaṇḍaḥ bhūmikhaṇḍau bhūmikhaṇḍāḥ
Vocativebhūmikhaṇḍa bhūmikhaṇḍau bhūmikhaṇḍāḥ
Accusativebhūmikhaṇḍam bhūmikhaṇḍau bhūmikhaṇḍān
Instrumentalbhūmikhaṇḍena bhūmikhaṇḍābhyām bhūmikhaṇḍaiḥ bhūmikhaṇḍebhiḥ
Dativebhūmikhaṇḍāya bhūmikhaṇḍābhyām bhūmikhaṇḍebhyaḥ
Ablativebhūmikhaṇḍāt bhūmikhaṇḍābhyām bhūmikhaṇḍebhyaḥ
Genitivebhūmikhaṇḍasya bhūmikhaṇḍayoḥ bhūmikhaṇḍānām
Locativebhūmikhaṇḍe bhūmikhaṇḍayoḥ bhūmikhaṇḍeṣu

Compound bhūmikhaṇḍa -

Adverb -bhūmikhaṇḍam -bhūmikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria