Declension table of ?bhūmikapāla

Deva

MasculineSingularDualPlural
Nominativebhūmikapālaḥ bhūmikapālau bhūmikapālāḥ
Vocativebhūmikapāla bhūmikapālau bhūmikapālāḥ
Accusativebhūmikapālam bhūmikapālau bhūmikapālān
Instrumentalbhūmikapālena bhūmikapālābhyām bhūmikapālaiḥ bhūmikapālebhiḥ
Dativebhūmikapālāya bhūmikapālābhyām bhūmikapālebhyaḥ
Ablativebhūmikapālāt bhūmikapālābhyām bhūmikapālebhyaḥ
Genitivebhūmikapālasya bhūmikapālayoḥ bhūmikapālānām
Locativebhūmikapāle bhūmikapālayoḥ bhūmikapāleṣu

Compound bhūmikapāla -

Adverb -bhūmikapālam -bhūmikapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria