Declension table of ?bhūmikāgata

Deva

MasculineSingularDualPlural
Nominativebhūmikāgataḥ bhūmikāgatau bhūmikāgatāḥ
Vocativebhūmikāgata bhūmikāgatau bhūmikāgatāḥ
Accusativebhūmikāgatam bhūmikāgatau bhūmikāgatān
Instrumentalbhūmikāgatena bhūmikāgatābhyām bhūmikāgataiḥ bhūmikāgatebhiḥ
Dativebhūmikāgatāya bhūmikāgatābhyām bhūmikāgatebhyaḥ
Ablativebhūmikāgatāt bhūmikāgatābhyām bhūmikāgatebhyaḥ
Genitivebhūmikāgatasya bhūmikāgatayoḥ bhūmikāgatānām
Locativebhūmikāgate bhūmikāgatayoḥ bhūmikāgateṣu

Compound bhūmikāgata -

Adverb -bhūmikāgatam -bhūmikāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria