Declension table of ?bhūmikṣaya

Deva

MasculineSingularDualPlural
Nominativebhūmikṣayaḥ bhūmikṣayau bhūmikṣayāḥ
Vocativebhūmikṣaya bhūmikṣayau bhūmikṣayāḥ
Accusativebhūmikṣayam bhūmikṣayau bhūmikṣayān
Instrumentalbhūmikṣayeṇa bhūmikṣayābhyām bhūmikṣayaiḥ bhūmikṣayebhiḥ
Dativebhūmikṣayāya bhūmikṣayābhyām bhūmikṣayebhyaḥ
Ablativebhūmikṣayāt bhūmikṣayābhyām bhūmikṣayebhyaḥ
Genitivebhūmikṣayasya bhūmikṣayayoḥ bhūmikṣayāṇām
Locativebhūmikṣaye bhūmikṣayayoḥ bhūmikṣayeṣu

Compound bhūmikṣaya -

Adverb -bhūmikṣayam -bhūmikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria