Declension table of ?bhūmijoṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhūmijoṣaṇam bhūmijoṣaṇe bhūmijoṣaṇāni
Vocativebhūmijoṣaṇa bhūmijoṣaṇe bhūmijoṣaṇāni
Accusativebhūmijoṣaṇam bhūmijoṣaṇe bhūmijoṣaṇāni
Instrumentalbhūmijoṣaṇena bhūmijoṣaṇābhyām bhūmijoṣaṇaiḥ
Dativebhūmijoṣaṇāya bhūmijoṣaṇābhyām bhūmijoṣaṇebhyaḥ
Ablativebhūmijoṣaṇāt bhūmijoṣaṇābhyām bhūmijoṣaṇebhyaḥ
Genitivebhūmijoṣaṇasya bhūmijoṣaṇayoḥ bhūmijoṣaṇānām
Locativebhūmijoṣaṇe bhūmijoṣaṇayoḥ bhūmijoṣaṇeṣu

Compound bhūmijoṣaṇa -

Adverb -bhūmijoṣaṇam -bhūmijoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria