Declension table of ?bhūmijambū

Deva

FeminineSingularDualPlural
Nominativebhūmijambūḥ bhūmijambvau bhūmijambvaḥ
Vocativebhūmijambu bhūmijambvau bhūmijambvaḥ
Accusativebhūmijambūm bhūmijambvau bhūmijambūḥ
Instrumentalbhūmijambvā bhūmijambūbhyām bhūmijambūbhiḥ
Dativebhūmijambvai bhūmijambūbhyām bhūmijambūbhyaḥ
Ablativebhūmijambvāḥ bhūmijambūbhyām bhūmijambūbhyaḥ
Genitivebhūmijambvāḥ bhūmijambvoḥ bhūmijambūnām
Locativebhūmijambvām bhūmijambvoḥ bhūmijambūṣu

Compound bhūmijambu - bhūmijambū -

Adverb -bhūmijambu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria