Declension table of ?bhūmijambukā

Deva

FeminineSingularDualPlural
Nominativebhūmijambukā bhūmijambuke bhūmijambukāḥ
Vocativebhūmijambuke bhūmijambuke bhūmijambukāḥ
Accusativebhūmijambukām bhūmijambuke bhūmijambukāḥ
Instrumentalbhūmijambukayā bhūmijambukābhyām bhūmijambukābhiḥ
Dativebhūmijambukāyai bhūmijambukābhyām bhūmijambukābhyaḥ
Ablativebhūmijambukāyāḥ bhūmijambukābhyām bhūmijambukābhyaḥ
Genitivebhūmijambukāyāḥ bhūmijambukayoḥ bhūmijambukānām
Locativebhūmijambukāyām bhūmijambukayoḥ bhūmijambukāsu

Adverb -bhūmijambukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria