Declension table of ?bhūmijāta

Deva

NeuterSingularDualPlural
Nominativebhūmijātam bhūmijāte bhūmijātāni
Vocativebhūmijāta bhūmijāte bhūmijātāni
Accusativebhūmijātam bhūmijāte bhūmijātāni
Instrumentalbhūmijātena bhūmijātābhyām bhūmijātaiḥ
Dativebhūmijātāya bhūmijātābhyām bhūmijātebhyaḥ
Ablativebhūmijātāt bhūmijātābhyām bhūmijātebhyaḥ
Genitivebhūmijātasya bhūmijātayoḥ bhūmijātānām
Locativebhūmijāte bhūmijātayoḥ bhūmijāteṣu

Compound bhūmijāta -

Adverb -bhūmijātam -bhūmijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria