Declension table of ?bhūmijāta

Deva

MasculineSingularDualPlural
Nominativebhūmijātaḥ bhūmijātau bhūmijātāḥ
Vocativebhūmijāta bhūmijātau bhūmijātāḥ
Accusativebhūmijātam bhūmijātau bhūmijātān
Instrumentalbhūmijātena bhūmijātābhyām bhūmijātaiḥ bhūmijātebhiḥ
Dativebhūmijātāya bhūmijātābhyām bhūmijātebhyaḥ
Ablativebhūmijātāt bhūmijātābhyām bhūmijātebhyaḥ
Genitivebhūmijātasya bhūmijātayoḥ bhūmijātānām
Locativebhūmijāte bhūmijātayoḥ bhūmijāteṣu

Compound bhūmijāta -

Adverb -bhūmijātam -bhūmijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria