Declension table of bhūmija

Deva

NeuterSingularDualPlural
Nominativebhūmijam bhūmije bhūmijāni
Vocativebhūmija bhūmije bhūmijāni
Accusativebhūmijam bhūmije bhūmijāni
Instrumentalbhūmijena bhūmijābhyām bhūmijaiḥ
Dativebhūmijāya bhūmijābhyām bhūmijebhyaḥ
Ablativebhūmijāt bhūmijābhyām bhūmijebhyaḥ
Genitivebhūmijasya bhūmijayoḥ bhūmijānām
Locativebhūmije bhūmijayoḥ bhūmijeṣu

Compound bhūmija -

Adverb -bhūmijam -bhūmijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria