Declension table of ?bhūmīśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativebhūmīśvaramāhātmyam bhūmīśvaramāhātmye bhūmīśvaramāhātmyāni
Vocativebhūmīśvaramāhātmya bhūmīśvaramāhātmye bhūmīśvaramāhātmyāni
Accusativebhūmīśvaramāhātmyam bhūmīśvaramāhātmye bhūmīśvaramāhātmyāni
Instrumentalbhūmīśvaramāhātmyena bhūmīśvaramāhātmyābhyām bhūmīśvaramāhātmyaiḥ
Dativebhūmīśvaramāhātmyāya bhūmīśvaramāhātmyābhyām bhūmīśvaramāhātmyebhyaḥ
Ablativebhūmīśvaramāhātmyāt bhūmīśvaramāhātmyābhyām bhūmīśvaramāhātmyebhyaḥ
Genitivebhūmīśvaramāhātmyasya bhūmīśvaramāhātmyayoḥ bhūmīśvaramāhātmyānām
Locativebhūmīśvaramāhātmye bhūmīśvaramāhātmyayoḥ bhūmīśvaramāhātmyeṣu

Compound bhūmīśvaramāhātmya -

Adverb -bhūmīśvaramāhātmyam -bhūmīśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria