Declension table of ?bhūmīśvara

Deva

MasculineSingularDualPlural
Nominativebhūmīśvaraḥ bhūmīśvarau bhūmīśvarāḥ
Vocativebhūmīśvara bhūmīśvarau bhūmīśvarāḥ
Accusativebhūmīśvaram bhūmīśvarau bhūmīśvarān
Instrumentalbhūmīśvareṇa bhūmīśvarābhyām bhūmīśvaraiḥ bhūmīśvarebhiḥ
Dativebhūmīśvarāya bhūmīśvarābhyām bhūmīśvarebhyaḥ
Ablativebhūmīśvarāt bhūmīśvarābhyām bhūmīśvarebhyaḥ
Genitivebhūmīśvarasya bhūmīśvarayoḥ bhūmīśvarāṇām
Locativebhūmīśvare bhūmīśvarayoḥ bhūmīśvareṣu

Compound bhūmīśvara -

Adverb -bhūmīśvaram -bhūmīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria