Declension table of ?bhūmīyāṇa

Deva

MasculineSingularDualPlural
Nominativebhūmīyāṇaḥ bhūmīyāṇau bhūmīyāṇāḥ
Vocativebhūmīyāṇa bhūmīyāṇau bhūmīyāṇāḥ
Accusativebhūmīyāṇam bhūmīyāṇau bhūmīyāṇān
Instrumentalbhūmīyāṇena bhūmīyāṇābhyām bhūmīyāṇaiḥ bhūmīyāṇebhiḥ
Dativebhūmīyāṇāya bhūmīyāṇābhyām bhūmīyāṇebhyaḥ
Ablativebhūmīyāṇāt bhūmīyāṇābhyām bhūmīyāṇebhyaḥ
Genitivebhūmīyāṇasya bhūmīyāṇayoḥ bhūmīyāṇānām
Locativebhūmīyāṇe bhūmīyāṇayoḥ bhūmīyāṇeṣu

Compound bhūmīyāṇa -

Adverb -bhūmīyāṇam -bhūmīyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria