Declension table of ?bhūmīsaha

Deva

MasculineSingularDualPlural
Nominativebhūmīsahaḥ bhūmīsahau bhūmīsahāḥ
Vocativebhūmīsaha bhūmīsahau bhūmīsahāḥ
Accusativebhūmīsaham bhūmīsahau bhūmīsahān
Instrumentalbhūmīsahena bhūmīsahābhyām bhūmīsahaiḥ bhūmīsahebhiḥ
Dativebhūmīsahāya bhūmīsahābhyām bhūmīsahebhyaḥ
Ablativebhūmīsahāt bhūmīsahābhyām bhūmīsahebhyaḥ
Genitivebhūmīsahasya bhūmīsahayoḥ bhūmīsahānām
Locativebhūmīsahe bhūmīsahayoḥ bhūmīsaheṣu

Compound bhūmīsaha -

Adverb -bhūmīsaham -bhūmīsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria