Declension table of ?bhūmīndra

Deva

MasculineSingularDualPlural
Nominativebhūmīndraḥ bhūmīndrau bhūmīndrāḥ
Vocativebhūmīndra bhūmīndrau bhūmīndrāḥ
Accusativebhūmīndram bhūmīndrau bhūmīndrān
Instrumentalbhūmīndreṇa bhūmīndrābhyām bhūmīndraiḥ bhūmīndrebhiḥ
Dativebhūmīndrāya bhūmīndrābhyām bhūmīndrebhyaḥ
Ablativebhūmīndrāt bhūmīndrābhyām bhūmīndrebhyaḥ
Genitivebhūmīndrasya bhūmīndrayoḥ bhūmīndrāṇām
Locativebhūmīndre bhūmīndrayoḥ bhūmīndreṣu

Compound bhūmīndra -

Adverb -bhūmīndram -bhūmīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria