Declension table of ?bhūmīkadamba

Deva

MasculineSingularDualPlural
Nominativebhūmīkadambaḥ bhūmīkadambau bhūmīkadambāḥ
Vocativebhūmīkadamba bhūmīkadambau bhūmīkadambāḥ
Accusativebhūmīkadambam bhūmīkadambau bhūmīkadambān
Instrumentalbhūmīkadambena bhūmīkadambābhyām bhūmīkadambaiḥ bhūmīkadambebhiḥ
Dativebhūmīkadambāya bhūmīkadambābhyām bhūmīkadambebhyaḥ
Ablativebhūmīkadambāt bhūmīkadambābhyām bhūmīkadambebhyaḥ
Genitivebhūmīkadambasya bhūmīkadambayoḥ bhūmīkadambānām
Locativebhūmīkadambe bhūmīkadambayoḥ bhūmīkadambeṣu

Compound bhūmīkadamba -

Adverb -bhūmīkadambam -bhūmīkadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria