Declension table of ?bhūmīcchā

Deva

FeminineSingularDualPlural
Nominativebhūmīcchā bhūmīcche bhūmīcchāḥ
Vocativebhūmīcche bhūmīcche bhūmīcchāḥ
Accusativebhūmīcchām bhūmīcche bhūmīcchāḥ
Instrumentalbhūmīcchayā bhūmīcchābhyām bhūmīcchābhiḥ
Dativebhūmīcchāyai bhūmīcchābhyām bhūmīcchābhyaḥ
Ablativebhūmīcchāyāḥ bhūmīcchābhyām bhūmīcchābhyaḥ
Genitivebhūmīcchāyāḥ bhūmīcchayoḥ bhūmīcchānām
Locativebhūmīcchāyām bhūmīcchayoḥ bhūmīcchāsu

Adverb -bhūmīccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria