Declension table of ?bhūmībhuj

Deva

MasculineSingularDualPlural
Nominativebhūmībhuk bhūmībhujau bhūmībhujaḥ
Vocativebhūmībhuk bhūmībhujau bhūmībhujaḥ
Accusativebhūmībhujam bhūmībhujau bhūmībhujaḥ
Instrumentalbhūmībhujā bhūmībhugbhyām bhūmībhugbhiḥ
Dativebhūmībhuje bhūmībhugbhyām bhūmībhugbhyaḥ
Ablativebhūmībhujaḥ bhūmībhugbhyām bhūmībhugbhyaḥ
Genitivebhūmībhujaḥ bhūmībhujoḥ bhūmībhujām
Locativebhūmībhuji bhūmībhujoḥ bhūmībhukṣu

Compound bhūmībhuk -

Adverb -bhūmībhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria