Declension table of ?bhūmībhṛt

Deva

MasculineSingularDualPlural
Nominativebhūmībhṛt bhūmībhṛtau bhūmībhṛtaḥ
Vocativebhūmībhṛt bhūmībhṛtau bhūmībhṛtaḥ
Accusativebhūmībhṛtam bhūmībhṛtau bhūmībhṛtaḥ
Instrumentalbhūmībhṛtā bhūmībhṛdbhyām bhūmībhṛdbhiḥ
Dativebhūmībhṛte bhūmībhṛdbhyām bhūmībhṛdbhyaḥ
Ablativebhūmībhṛtaḥ bhūmībhṛdbhyām bhūmībhṛdbhyaḥ
Genitivebhūmībhṛtaḥ bhūmībhṛtoḥ bhūmībhṛtām
Locativebhūmībhṛti bhūmībhṛtoḥ bhūmībhṛtsu

Compound bhūmībhṛt -

Adverb -bhūmībhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria