Declension table of ?bhūmigocara

Deva

MasculineSingularDualPlural
Nominativebhūmigocaraḥ bhūmigocarau bhūmigocarāḥ
Vocativebhūmigocara bhūmigocarau bhūmigocarāḥ
Accusativebhūmigocaram bhūmigocarau bhūmigocarān
Instrumentalbhūmigocareṇa bhūmigocarābhyām bhūmigocaraiḥ bhūmigocarebhiḥ
Dativebhūmigocarāya bhūmigocarābhyām bhūmigocarebhyaḥ
Ablativebhūmigocarāt bhūmigocarābhyām bhūmigocarebhyaḥ
Genitivebhūmigocarasya bhūmigocarayoḥ bhūmigocarāṇām
Locativebhūmigocare bhūmigocarayoḥ bhūmigocareṣu

Compound bhūmigocara -

Adverb -bhūmigocaram -bhūmigocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria