Declension table of ?bhūmigatā

Deva

FeminineSingularDualPlural
Nominativebhūmigatā bhūmigate bhūmigatāḥ
Vocativebhūmigate bhūmigate bhūmigatāḥ
Accusativebhūmigatām bhūmigate bhūmigatāḥ
Instrumentalbhūmigatayā bhūmigatābhyām bhūmigatābhiḥ
Dativebhūmigatāyai bhūmigatābhyām bhūmigatābhyaḥ
Ablativebhūmigatāyāḥ bhūmigatābhyām bhūmigatābhyaḥ
Genitivebhūmigatāyāḥ bhūmigatayoḥ bhūmigatānām
Locativebhūmigatāyām bhūmigatayoḥ bhūmigatāsu

Adverb -bhūmigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria