Declension table of ?bhūmigata

Deva

NeuterSingularDualPlural
Nominativebhūmigatam bhūmigate bhūmigatāni
Vocativebhūmigata bhūmigate bhūmigatāni
Accusativebhūmigatam bhūmigate bhūmigatāni
Instrumentalbhūmigatena bhūmigatābhyām bhūmigataiḥ
Dativebhūmigatāya bhūmigatābhyām bhūmigatebhyaḥ
Ablativebhūmigatāt bhūmigatābhyām bhūmigatebhyaḥ
Genitivebhūmigatasya bhūmigatayoḥ bhūmigatānām
Locativebhūmigate bhūmigatayoḥ bhūmigateṣu

Compound bhūmigata -

Adverb -bhūmigatam -bhūmigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria