Declension table of ?bhūmigarta

Deva

MasculineSingularDualPlural
Nominativebhūmigartaḥ bhūmigartau bhūmigartāḥ
Vocativebhūmigarta bhūmigartau bhūmigartāḥ
Accusativebhūmigartam bhūmigartau bhūmigartān
Instrumentalbhūmigartena bhūmigartābhyām bhūmigartaiḥ bhūmigartebhiḥ
Dativebhūmigartāya bhūmigartābhyām bhūmigartebhyaḥ
Ablativebhūmigartāt bhūmigartābhyām bhūmigartebhyaḥ
Genitivebhūmigartasya bhūmigartayoḥ bhūmigartānām
Locativebhūmigarte bhūmigartayoḥ bhūmigarteṣu

Compound bhūmigarta -

Adverb -bhūmigartam -bhūmigartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria