Declension table of ?bhūmiga

Deva

NeuterSingularDualPlural
Nominativebhūmigam bhūmige bhūmigāni
Vocativebhūmiga bhūmige bhūmigāni
Accusativebhūmigam bhūmige bhūmigāni
Instrumentalbhūmigena bhūmigābhyām bhūmigaiḥ
Dativebhūmigāya bhūmigābhyām bhūmigebhyaḥ
Ablativebhūmigāt bhūmigābhyām bhūmigebhyaḥ
Genitivebhūmigasya bhūmigayoḥ bhūmigānām
Locativebhūmige bhūmigayoḥ bhūmigeṣu

Compound bhūmiga -

Adverb -bhūmigam -bhūmigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria