Declension table of ?bhūmidevī

Deva

FeminineSingularDualPlural
Nominativebhūmidevī bhūmidevyau bhūmidevyaḥ
Vocativebhūmidevi bhūmidevyau bhūmidevyaḥ
Accusativebhūmidevīm bhūmidevyau bhūmidevīḥ
Instrumentalbhūmidevyā bhūmidevībhyām bhūmidevībhiḥ
Dativebhūmidevyai bhūmidevībhyām bhūmidevībhyaḥ
Ablativebhūmidevyāḥ bhūmidevībhyām bhūmidevībhyaḥ
Genitivebhūmidevyāḥ bhūmidevyoḥ bhūmidevīnām
Locativebhūmidevyām bhūmidevyoḥ bhūmidevīṣu

Compound bhūmidevi - bhūmidevī -

Adverb -bhūmidevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria