Declension table of ?bhūmidāna

Deva

NeuterSingularDualPlural
Nominativebhūmidānam bhūmidāne bhūmidānāni
Vocativebhūmidāna bhūmidāne bhūmidānāni
Accusativebhūmidānam bhūmidāne bhūmidānāni
Instrumentalbhūmidānena bhūmidānābhyām bhūmidānaiḥ
Dativebhūmidānāya bhūmidānābhyām bhūmidānebhyaḥ
Ablativebhūmidānāt bhūmidānābhyām bhūmidānebhyaḥ
Genitivebhūmidānasya bhūmidānayoḥ bhūmidānānām
Locativebhūmidāne bhūmidānayoḥ bhūmidāneṣu

Compound bhūmidāna -

Adverb -bhūmidānam -bhūmidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria