Declension table of ?bhūmida

Deva

NeuterSingularDualPlural
Nominativebhūmidam bhūmide bhūmidāni
Vocativebhūmida bhūmide bhūmidāni
Accusativebhūmidam bhūmide bhūmidāni
Instrumentalbhūmidena bhūmidābhyām bhūmidaiḥ
Dativebhūmidāya bhūmidābhyām bhūmidebhyaḥ
Ablativebhūmidāt bhūmidābhyām bhūmidebhyaḥ
Genitivebhūmidasya bhūmidayoḥ bhūmidānām
Locativebhūmide bhūmidayoḥ bhūmideṣu

Compound bhūmida -

Adverb -bhūmidam -bhūmidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria