Declension table of ?bhūmida

Deva

MasculineSingularDualPlural
Nominativebhūmidaḥ bhūmidau bhūmidāḥ
Vocativebhūmida bhūmidau bhūmidāḥ
Accusativebhūmidam bhūmidau bhūmidān
Instrumentalbhūmidena bhūmidābhyām bhūmidaiḥ bhūmidebhiḥ
Dativebhūmidāya bhūmidābhyām bhūmidebhyaḥ
Ablativebhūmidāt bhūmidābhyām bhūmidebhyaḥ
Genitivebhūmidasya bhūmidayoḥ bhūmidānām
Locativebhūmide bhūmidayoḥ bhūmideṣu

Compound bhūmida -

Adverb -bhūmidam -bhūmidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria