Declension table of ?bhūmidṛṃhā

Deva

FeminineSingularDualPlural
Nominativebhūmidṛṃhā bhūmidṛṃhe bhūmidṛṃhāḥ
Vocativebhūmidṛṃhe bhūmidṛṃhe bhūmidṛṃhāḥ
Accusativebhūmidṛṃhām bhūmidṛṃhe bhūmidṛṃhāḥ
Instrumentalbhūmidṛṃhayā bhūmidṛṃhābhyām bhūmidṛṃhābhiḥ
Dativebhūmidṛṃhāyai bhūmidṛṃhābhyām bhūmidṛṃhābhyaḥ
Ablativebhūmidṛṃhāyāḥ bhūmidṛṃhābhyām bhūmidṛṃhābhyaḥ
Genitivebhūmidṛṃhāyāḥ bhūmidṛṃhayoḥ bhūmidṛṃhāṇām
Locativebhūmidṛṃhāyām bhūmidṛṃhayoḥ bhūmidṛṃhāsu

Adverb -bhūmidṛṃham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria