Declension table of ?bhūmidṛṃha

Deva

MasculineSingularDualPlural
Nominativebhūmidṛṃhaḥ bhūmidṛṃhau bhūmidṛṃhāḥ
Vocativebhūmidṛṃha bhūmidṛṃhau bhūmidṛṃhāḥ
Accusativebhūmidṛṃham bhūmidṛṃhau bhūmidṛṃhān
Instrumentalbhūmidṛṃheṇa bhūmidṛṃhābhyām bhūmidṛṃhaiḥ bhūmidṛṃhebhiḥ
Dativebhūmidṛṃhāya bhūmidṛṃhābhyām bhūmidṛṃhebhyaḥ
Ablativebhūmidṛṃhāt bhūmidṛṃhābhyām bhūmidṛṃhebhyaḥ
Genitivebhūmidṛṃhasya bhūmidṛṃhayoḥ bhūmidṛṃhāṇām
Locativebhūmidṛṃhe bhūmidṛṃhayoḥ bhūmidṛṃheṣu

Compound bhūmidṛṃha -

Adverb -bhūmidṛṃham -bhūmidṛṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria