Declension table of bhūmicchattra

Deva

NeuterSingularDualPlural
Nominativebhūmicchattram bhūmicchattre bhūmicchattrāṇi
Vocativebhūmicchattra bhūmicchattre bhūmicchattrāṇi
Accusativebhūmicchattram bhūmicchattre bhūmicchattrāṇi
Instrumentalbhūmicchattreṇa bhūmicchattrābhyām bhūmicchattraiḥ
Dativebhūmicchattrāya bhūmicchattrābhyām bhūmicchattrebhyaḥ
Ablativebhūmicchattrāt bhūmicchattrābhyām bhūmicchattrebhyaḥ
Genitivebhūmicchattrasya bhūmicchattrayoḥ bhūmicchattrāṇām
Locativebhūmicchattre bhūmicchattrayoḥ bhūmicchattreṣu

Compound bhūmicchattra -

Adverb -bhūmicchattram -bhūmicchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria