Declension table of ?bhūmicampaka

Deva

MasculineSingularDualPlural
Nominativebhūmicampakaḥ bhūmicampakau bhūmicampakāḥ
Vocativebhūmicampaka bhūmicampakau bhūmicampakāḥ
Accusativebhūmicampakam bhūmicampakau bhūmicampakān
Instrumentalbhūmicampakena bhūmicampakābhyām bhūmicampakaiḥ bhūmicampakebhiḥ
Dativebhūmicampakāya bhūmicampakābhyām bhūmicampakebhyaḥ
Ablativebhūmicampakāt bhūmicampakābhyām bhūmicampakebhyaḥ
Genitivebhūmicampakasya bhūmicampakayoḥ bhūmicampakānām
Locativebhūmicampake bhūmicampakayoḥ bhūmicampakeṣu

Compound bhūmicampaka -

Adverb -bhūmicampakam -bhūmicampakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria