Declension table of ?bhūmicalana

Deva

NeuterSingularDualPlural
Nominativebhūmicalanam bhūmicalane bhūmicalanāni
Vocativebhūmicalana bhūmicalane bhūmicalanāni
Accusativebhūmicalanam bhūmicalane bhūmicalanāni
Instrumentalbhūmicalanena bhūmicalanābhyām bhūmicalanaiḥ
Dativebhūmicalanāya bhūmicalanābhyām bhūmicalanebhyaḥ
Ablativebhūmicalanāt bhūmicalanābhyām bhūmicalanebhyaḥ
Genitivebhūmicalanasya bhūmicalanayoḥ bhūmicalanānām
Locativebhūmicalane bhūmicalanayoḥ bhūmicalaneṣu

Compound bhūmicalana -

Adverb -bhūmicalanam -bhūmicalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria