Declension table of ?bhūmicala

Deva

MasculineSingularDualPlural
Nominativebhūmicalaḥ bhūmicalau bhūmicalāḥ
Vocativebhūmicala bhūmicalau bhūmicalāḥ
Accusativebhūmicalam bhūmicalau bhūmicalān
Instrumentalbhūmicalena bhūmicalābhyām bhūmicalaiḥ bhūmicalebhiḥ
Dativebhūmicalāya bhūmicalābhyām bhūmicalebhyaḥ
Ablativebhūmicalāt bhūmicalābhyām bhūmicalebhyaḥ
Genitivebhūmicalasya bhūmicalayoḥ bhūmicalānām
Locativebhūmicale bhūmicalayoḥ bhūmicaleṣu

Compound bhūmicala -

Adverb -bhūmicalam -bhūmicalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria