Declension table of ?bhūmibudhna

Deva

NeuterSingularDualPlural
Nominativebhūmibudhnam bhūmibudhne bhūmibudhnāni
Vocativebhūmibudhna bhūmibudhne bhūmibudhnāni
Accusativebhūmibudhnam bhūmibudhne bhūmibudhnāni
Instrumentalbhūmibudhnena bhūmibudhnābhyām bhūmibudhnaiḥ
Dativebhūmibudhnāya bhūmibudhnābhyām bhūmibudhnebhyaḥ
Ablativebhūmibudhnāt bhūmibudhnābhyām bhūmibudhnebhyaḥ
Genitivebhūmibudhnasya bhūmibudhnayoḥ bhūmibudhnānām
Locativebhūmibudhne bhūmibudhnayoḥ bhūmibudhneṣu

Compound bhūmibudhna -

Adverb -bhūmibudhnam -bhūmibudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria