Declension table of ?bhūmibhūtā

Deva

FeminineSingularDualPlural
Nominativebhūmibhūtā bhūmibhūte bhūmibhūtāḥ
Vocativebhūmibhūte bhūmibhūte bhūmibhūtāḥ
Accusativebhūmibhūtām bhūmibhūte bhūmibhūtāḥ
Instrumentalbhūmibhūtayā bhūmibhūtābhyām bhūmibhūtābhiḥ
Dativebhūmibhūtāyai bhūmibhūtābhyām bhūmibhūtābhyaḥ
Ablativebhūmibhūtāyāḥ bhūmibhūtābhyām bhūmibhūtābhyaḥ
Genitivebhūmibhūtāyāḥ bhūmibhūtayoḥ bhūmibhūtānām
Locativebhūmibhūtāyām bhūmibhūtayoḥ bhūmibhūtāsu

Adverb -bhūmibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria