Declension table of ?bhūmibhūta

Deva

NeuterSingularDualPlural
Nominativebhūmibhūtam bhūmibhūte bhūmibhūtāni
Vocativebhūmibhūta bhūmibhūte bhūmibhūtāni
Accusativebhūmibhūtam bhūmibhūte bhūmibhūtāni
Instrumentalbhūmibhūtena bhūmibhūtābhyām bhūmibhūtaiḥ
Dativebhūmibhūtāya bhūmibhūtābhyām bhūmibhūtebhyaḥ
Ablativebhūmibhūtāt bhūmibhūtābhyām bhūmibhūtebhyaḥ
Genitivebhūmibhūtasya bhūmibhūtayoḥ bhūmibhūtānām
Locativebhūmibhūte bhūmibhūtayoḥ bhūmibhūteṣu

Compound bhūmibhūta -

Adverb -bhūmibhūtam -bhūmibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria