Declension table of ?bhūmiṣṭha

Deva

MasculineSingularDualPlural
Nominativebhūmiṣṭhaḥ bhūmiṣṭhau bhūmiṣṭhāḥ
Vocativebhūmiṣṭha bhūmiṣṭhau bhūmiṣṭhāḥ
Accusativebhūmiṣṭham bhūmiṣṭhau bhūmiṣṭhān
Instrumentalbhūmiṣṭhena bhūmiṣṭhābhyām bhūmiṣṭhaiḥ bhūmiṣṭhebhiḥ
Dativebhūmiṣṭhāya bhūmiṣṭhābhyām bhūmiṣṭhebhyaḥ
Ablativebhūmiṣṭhāt bhūmiṣṭhābhyām bhūmiṣṭhebhyaḥ
Genitivebhūmiṣṭhasya bhūmiṣṭhayoḥ bhūmiṣṭhānām
Locativebhūmiṣṭhe bhūmiṣṭhayoḥ bhūmiṣṭheṣu

Compound bhūmiṣṭha -

Adverb -bhūmiṣṭham -bhūmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria