Declension table of bhūmiñjaya

Deva

MasculineSingularDualPlural
Nominativebhūmiñjayaḥ bhūmiñjayau bhūmiñjayāḥ
Vocativebhūmiñjaya bhūmiñjayau bhūmiñjayāḥ
Accusativebhūmiñjayam bhūmiñjayau bhūmiñjayān
Instrumentalbhūmiñjayena bhūmiñjayābhyām bhūmiñjayaiḥ bhūmiñjayebhiḥ
Dativebhūmiñjayāya bhūmiñjayābhyām bhūmiñjayebhyaḥ
Ablativebhūmiñjayāt bhūmiñjayābhyām bhūmiñjayebhyaḥ
Genitivebhūmiñjayasya bhūmiñjayayoḥ bhūmiñjayānām
Locativebhūmiñjaye bhūmiñjayayoḥ bhūmiñjayeṣu

Compound bhūmiñjaya -

Adverb -bhūmiñjayam -bhūmiñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria