Declension table of bhūman

Deva

NeuterSingularDualPlural
Nominativebhūma bhūmnī bhūmāni
Vocativebhūman bhūma bhūmnī bhūmāni
Accusativebhūma bhūmnī bhūmāni
Instrumentalbhūmnā bhūnā bhūmabhyām bhūmabhiḥ
Dativebhūmne bhūmabhyām bhūmabhyaḥ
Ablativebhūmnaḥ bhūmabhyām bhūmabhyaḥ
Genitivebhūmnaḥ bhūmnoḥ bhūmnām
Locativebhūmni bhūmani bhūmnoḥ bhūmasu

Compound bhūma -

Adverb -bhūma -bhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria