Declension table of ?bhūmaṇḍala

Deva

NeuterSingularDualPlural
Nominativebhūmaṇḍalam bhūmaṇḍale bhūmaṇḍalāni
Vocativebhūmaṇḍala bhūmaṇḍale bhūmaṇḍalāni
Accusativebhūmaṇḍalam bhūmaṇḍale bhūmaṇḍalāni
Instrumentalbhūmaṇḍalena bhūmaṇḍalābhyām bhūmaṇḍalaiḥ
Dativebhūmaṇḍalāya bhūmaṇḍalābhyām bhūmaṇḍalebhyaḥ
Ablativebhūmaṇḍalāt bhūmaṇḍalābhyām bhūmaṇḍalebhyaḥ
Genitivebhūmaṇḍalasya bhūmaṇḍalayoḥ bhūmaṇḍalānām
Locativebhūmaṇḍale bhūmaṇḍalayoḥ bhūmaṇḍaleṣu

Compound bhūmaṇḍala -

Adverb -bhūmaṇḍalam -bhūmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria